E 1774-3(35) (Nārāyaṇaparipṛcchā)Mahāmāyāvijayavāhinīnāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: (Nārāyaṇaparipṛcchā)Mahāmāyāvijayavāhinīnāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Inventory No.

Title (Nārāyaṇaparipṛcchā) Mahāmāyāvijayavāhinīnāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 7 (fol. 149r3–153r6)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namo bhagavatyai āryyamahāmāyāvijayavāhinyai || evam mayā śrutam ekasmin samaye bhagavān vaiśravaṇapūryyāṃ suvarṇṇaśṛṃge parvvate śikhare viharati sma ||

(fol. 149r3–4)


«End:»

idam avocat bhagavān ātmanāḥ(!) || te ca devānāgāyakṣagandharvvasuragaruḍakinnaramahoramahoragavidyādharāpsamārādayaḥ(!) | sā ca sarvvāvatī parṣat sadevamānuṣāsuragaruḍasaṃdharvvaś ca loko bhagavato bhāṣitam abhyanandann iti ||

(fol. 153r3–5)


«Colophon:»

nārāyaṇaparipṛcchā āryyamāhā(!)māyāvijayavāhinīnāmadhāraṇī samāpta(!) || || ye dharmmā<ref>The rest of the stanza is omitted. </ref>

(fol. 153r5–6)

<references/>

Microfilm Details

Reel No. E 1774-3(35)

Date of Filming 08-03-1985

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 12-12-2012

Bibliography